Declension table of ?mūṣyāyaṇā

Deva

FeminineSingularDualPlural
Nominativemūṣyāyaṇā mūṣyāyaṇe mūṣyāyaṇāḥ
Vocativemūṣyāyaṇe mūṣyāyaṇe mūṣyāyaṇāḥ
Accusativemūṣyāyaṇām mūṣyāyaṇe mūṣyāyaṇāḥ
Instrumentalmūṣyāyaṇayā mūṣyāyaṇābhyām mūṣyāyaṇābhiḥ
Dativemūṣyāyaṇāyai mūṣyāyaṇābhyām mūṣyāyaṇābhyaḥ
Ablativemūṣyāyaṇāyāḥ mūṣyāyaṇābhyām mūṣyāyaṇābhyaḥ
Genitivemūṣyāyaṇāyāḥ mūṣyāyaṇayoḥ mūṣyāyaṇānām
Locativemūṣyāyaṇāyām mūṣyāyaṇayoḥ mūṣyāyaṇāsu

Adverb -mūṣyāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria