Declension table of ?mūṣita

Deva

NeuterSingularDualPlural
Nominativemūṣitam mūṣite mūṣitāni
Vocativemūṣita mūṣite mūṣitāni
Accusativemūṣitam mūṣite mūṣitāni
Instrumentalmūṣitena mūṣitābhyām mūṣitaiḥ
Dativemūṣitāya mūṣitābhyām mūṣitebhyaḥ
Ablativemūṣitāt mūṣitābhyām mūṣitebhyaḥ
Genitivemūṣitasya mūṣitayoḥ mūṣitānām
Locativemūṣite mūṣitayoḥ mūṣiteṣu

Compound mūṣita -

Adverb -mūṣitam -mūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria