Declension table of ?mūṣita

Deva

MasculineSingularDualPlural
Nominativemūṣitaḥ mūṣitau mūṣitāḥ
Vocativemūṣita mūṣitau mūṣitāḥ
Accusativemūṣitam mūṣitau mūṣitān
Instrumentalmūṣitena mūṣitābhyām mūṣitaiḥ mūṣitebhiḥ
Dativemūṣitāya mūṣitābhyām mūṣitebhyaḥ
Ablativemūṣitāt mūṣitābhyām mūṣitebhyaḥ
Genitivemūṣitasya mūṣitayoḥ mūṣitānām
Locativemūṣite mūṣitayoḥ mūṣiteṣu

Compound mūṣita -

Adverb -mūṣitam -mūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria