Declension table of ?mūṣikaviṣāṇa

Deva

NeuterSingularDualPlural
Nominativemūṣikaviṣāṇam mūṣikaviṣāṇe mūṣikaviṣāṇāni
Vocativemūṣikaviṣāṇa mūṣikaviṣāṇe mūṣikaviṣāṇāni
Accusativemūṣikaviṣāṇam mūṣikaviṣāṇe mūṣikaviṣāṇāni
Instrumentalmūṣikaviṣāṇena mūṣikaviṣāṇābhyām mūṣikaviṣāṇaiḥ
Dativemūṣikaviṣāṇāya mūṣikaviṣāṇābhyām mūṣikaviṣāṇebhyaḥ
Ablativemūṣikaviṣāṇāt mūṣikaviṣāṇābhyām mūṣikaviṣāṇebhyaḥ
Genitivemūṣikaviṣāṇasya mūṣikaviṣāṇayoḥ mūṣikaviṣāṇānām
Locativemūṣikaviṣāṇe mūṣikaviṣāṇayoḥ mūṣikaviṣāṇeṣu

Compound mūṣikaviṣāṇa -

Adverb -mūṣikaviṣāṇam -mūṣikaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria