Declension table of ?mūṣikanirviśeṣā

Deva

FeminineSingularDualPlural
Nominativemūṣikanirviśeṣā mūṣikanirviśeṣe mūṣikanirviśeṣāḥ
Vocativemūṣikanirviśeṣe mūṣikanirviśeṣe mūṣikanirviśeṣāḥ
Accusativemūṣikanirviśeṣām mūṣikanirviśeṣe mūṣikanirviśeṣāḥ
Instrumentalmūṣikanirviśeṣayā mūṣikanirviśeṣābhyām mūṣikanirviśeṣābhiḥ
Dativemūṣikanirviśeṣāyai mūṣikanirviśeṣābhyām mūṣikanirviśeṣābhyaḥ
Ablativemūṣikanirviśeṣāyāḥ mūṣikanirviśeṣābhyām mūṣikanirviśeṣābhyaḥ
Genitivemūṣikanirviśeṣāyāḥ mūṣikanirviśeṣayoḥ mūṣikanirviśeṣāṇām
Locativemūṣikanirviśeṣāyām mūṣikanirviśeṣayoḥ mūṣikanirviśeṣāsu

Adverb -mūṣikanirviśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria