Declension table of ?mūṣikakā

Deva

FeminineSingularDualPlural
Nominativemūṣikakā mūṣikake mūṣikakāḥ
Vocativemūṣikake mūṣikake mūṣikakāḥ
Accusativemūṣikakām mūṣikake mūṣikakāḥ
Instrumentalmūṣikakayā mūṣikakābhyām mūṣikakābhiḥ
Dativemūṣikakāyai mūṣikakābhyām mūṣikakābhyaḥ
Ablativemūṣikakāyāḥ mūṣikakābhyām mūṣikakābhyaḥ
Genitivemūṣikakāyāḥ mūṣikakayoḥ mūṣikakāṇām
Locativemūṣikakāyām mūṣikakayoḥ mūṣikakāsu

Adverb -mūṣikakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria