Declension table of ?mūṣikārāti

Deva

MasculineSingularDualPlural
Nominativemūṣikārātiḥ mūṣikārātī mūṣikārātayaḥ
Vocativemūṣikārāte mūṣikārātī mūṣikārātayaḥ
Accusativemūṣikārātim mūṣikārātī mūṣikārātīn
Instrumentalmūṣikārātinā mūṣikārātibhyām mūṣikārātibhiḥ
Dativemūṣikārātaye mūṣikārātibhyām mūṣikārātibhyaḥ
Ablativemūṣikārāteḥ mūṣikārātibhyām mūṣikārātibhyaḥ
Genitivemūṣikārāteḥ mūṣikārātyoḥ mūṣikārātīnām
Locativemūṣikārātau mūṣikārātyoḥ mūṣikārātiṣu

Compound mūṣikārāti -

Adverb -mūṣikārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria