Declension table of ?mūṣikākṛti_ā

Deva

FeminineSingularDualPlural
Nominativemūṣikākṛti_ā mūṣikākṛti_e mūṣikākṛti_āḥ
Vocativemūṣikākṛti_e mūṣikākṛti_e mūṣikākṛti_āḥ
Accusativemūṣikākṛti_ām mūṣikākṛti_e mūṣikākṛti_āḥ
Instrumentalmūṣikākṛti_ayā mūṣikākṛti_ābhyām mūṣikākṛti_ābhiḥ
Dativemūṣikākṛti_āyai mūṣikākṛti_ābhyām mūṣikākṛti_ābhyaḥ
Ablativemūṣikākṛti_āyāḥ mūṣikākṛti_ābhyām mūṣikākṛti_ābhyaḥ
Genitivemūṣikākṛti_āyāḥ mūṣikākṛti_ayoḥ mūṣikākṛti_ānām
Locativemūṣikākṛti_āyām mūṣikākṛti_ayoḥ mūṣikākṛti_āsu

Adverb -mūṣikākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria