Declension table of ?mūṣikāhvayā

Deva

FeminineSingularDualPlural
Nominativemūṣikāhvayā mūṣikāhvaye mūṣikāhvayāḥ
Vocativemūṣikāhvaye mūṣikāhvaye mūṣikāhvayāḥ
Accusativemūṣikāhvayām mūṣikāhvaye mūṣikāhvayāḥ
Instrumentalmūṣikāhvayayā mūṣikāhvayābhyām mūṣikāhvayābhiḥ
Dativemūṣikāhvayāyai mūṣikāhvayābhyām mūṣikāhvayābhyaḥ
Ablativemūṣikāhvayāyāḥ mūṣikāhvayābhyām mūṣikāhvayābhyaḥ
Genitivemūṣikāhvayāyāḥ mūṣikāhvayayoḥ mūṣikāhvayāṇām
Locativemūṣikāhvayāyām mūṣikāhvayayoḥ mūṣikāhvayāsu

Adverb -mūṣikāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria