Declension table of ?mūṣikāṅka

Deva

MasculineSingularDualPlural
Nominativemūṣikāṅkaḥ mūṣikāṅkau mūṣikāṅkāḥ
Vocativemūṣikāṅka mūṣikāṅkau mūṣikāṅkāḥ
Accusativemūṣikāṅkam mūṣikāṅkau mūṣikāṅkān
Instrumentalmūṣikāṅkeṇa mūṣikāṅkābhyām mūṣikāṅkaiḥ mūṣikāṅkebhiḥ
Dativemūṣikāṅkāya mūṣikāṅkābhyām mūṣikāṅkebhyaḥ
Ablativemūṣikāṅkāt mūṣikāṅkābhyām mūṣikāṅkebhyaḥ
Genitivemūṣikāṅkasya mūṣikāṅkayoḥ mūṣikāṅkāṇām
Locativemūṣikāṅke mūṣikāṅkayoḥ mūṣikāṅkeṣu

Compound mūṣikāṅka -

Adverb -mūṣikāṅkam -mūṣikāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria