Declension table of ?mūṣikādat

Deva

NeuterSingularDualPlural
Nominativemūṣikādat mūṣikādantī mūṣikādatī mūṣikādanti
Vocativemūṣikādat mūṣikādantī mūṣikādatī mūṣikādanti
Accusativemūṣikādat mūṣikādantī mūṣikādatī mūṣikādanti
Instrumentalmūṣikādatā mūṣikādadbhyām mūṣikādadbhiḥ
Dativemūṣikādate mūṣikādadbhyām mūṣikādadbhyaḥ
Ablativemūṣikādataḥ mūṣikādadbhyām mūṣikādadbhyaḥ
Genitivemūṣikādataḥ mūṣikādatoḥ mūṣikādatām
Locativemūṣikādati mūṣikādatoḥ mūṣikādatsu

Adverb -mūṣikādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria