Declension table of ?mūṣikādat

Deva

MasculineSingularDualPlural
Nominativemūṣikādan mūṣikādantau mūṣikādantaḥ
Vocativemūṣikādan mūṣikādantau mūṣikādantaḥ
Accusativemūṣikādantam mūṣikādantau mūṣikādataḥ
Instrumentalmūṣikādatā mūṣikādadbhyām mūṣikādadbhiḥ
Dativemūṣikādate mūṣikādadbhyām mūṣikādadbhyaḥ
Ablativemūṣikādataḥ mūṣikādadbhyām mūṣikādadbhyaḥ
Genitivemūṣikādataḥ mūṣikādatoḥ mūṣikādatām
Locativemūṣikādati mūṣikādatoḥ mūṣikādatsu

Compound mūṣikādat -

Adverb -mūṣikādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria