Declension table of ?mūṣikādantā

Deva

FeminineSingularDualPlural
Nominativemūṣikādantā mūṣikādante mūṣikādantāḥ
Vocativemūṣikādante mūṣikādante mūṣikādantāḥ
Accusativemūṣikādantām mūṣikādante mūṣikādantāḥ
Instrumentalmūṣikādantayā mūṣikādantābhyām mūṣikādantābhiḥ
Dativemūṣikādantāyai mūṣikādantābhyām mūṣikādantābhyaḥ
Ablativemūṣikādantāyāḥ mūṣikādantābhyām mūṣikādantābhyaḥ
Genitivemūṣikādantāyāḥ mūṣikādantayoḥ mūṣikādantānām
Locativemūṣikādantāyām mūṣikādantayoḥ mūṣikādantāsu

Adverb -mūṣikādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria