Declension table of ?mūṣikāda

Deva

MasculineSingularDualPlural
Nominativemūṣikādaḥ mūṣikādau mūṣikādāḥ
Vocativemūṣikāda mūṣikādau mūṣikādāḥ
Accusativemūṣikādam mūṣikādau mūṣikādān
Instrumentalmūṣikādena mūṣikādābhyām mūṣikādaiḥ mūṣikādebhiḥ
Dativemūṣikādāya mūṣikādābhyām mūṣikādebhyaḥ
Ablativemūṣikādāt mūṣikādābhyām mūṣikādebhyaḥ
Genitivemūṣikādasya mūṣikādayoḥ mūṣikādānām
Locativemūṣikāde mūṣikādayoḥ mūṣikādeṣu

Compound mūṣikāda -

Adverb -mūṣikādam -mūṣikādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria