Declension table of mūṣikā

Deva

FeminineSingularDualPlural
Nominativemūṣikā mūṣike mūṣikāḥ
Vocativemūṣike mūṣike mūṣikāḥ
Accusativemūṣikām mūṣike mūṣikāḥ
Instrumentalmūṣikayā mūṣikābhyām mūṣikābhiḥ
Dativemūṣikāyai mūṣikābhyām mūṣikābhyaḥ
Ablativemūṣikāyāḥ mūṣikābhyām mūṣikābhyaḥ
Genitivemūṣikāyāḥ mūṣikayoḥ mūṣikāṇām
Locativemūṣikāyām mūṣikayoḥ mūṣikāsu

Adverb -mūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria