Declension table of mūṣika

Deva

MasculineSingularDualPlural
Nominativemūṣikaḥ mūṣikau mūṣikāḥ
Vocativemūṣika mūṣikau mūṣikāḥ
Accusativemūṣikam mūṣikau mūṣikān
Instrumentalmūṣikeṇa mūṣikābhyām mūṣikaiḥ mūṣikebhiḥ
Dativemūṣikāya mūṣikābhyām mūṣikebhyaḥ
Ablativemūṣikāt mūṣikābhyām mūṣikebhyaḥ
Genitivemūṣikasya mūṣikayoḥ mūṣikāṇām
Locativemūṣike mūṣikayoḥ mūṣikeṣu

Compound mūṣika -

Adverb -mūṣikam -mūṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria