Declension table of ?mūṣīkaraṇa

Deva

NeuterSingularDualPlural
Nominativemūṣīkaraṇam mūṣīkaraṇe mūṣīkaraṇāni
Vocativemūṣīkaraṇa mūṣīkaraṇe mūṣīkaraṇāni
Accusativemūṣīkaraṇam mūṣīkaraṇe mūṣīkaraṇāni
Instrumentalmūṣīkaraṇena mūṣīkaraṇābhyām mūṣīkaraṇaiḥ
Dativemūṣīkaraṇāya mūṣīkaraṇābhyām mūṣīkaraṇebhyaḥ
Ablativemūṣīkaraṇāt mūṣīkaraṇābhyām mūṣīkaraṇebhyaḥ
Genitivemūṣīkaraṇasya mūṣīkaraṇayoḥ mūṣīkaraṇānām
Locativemūṣīkaraṇe mūṣīkaraṇayoḥ mūṣīkaraṇeṣu

Compound mūṣīkaraṇa -

Adverb -mūṣīkaraṇam -mūṣīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria