Declension table of ?mūṣīkakarṇī

Deva

FeminineSingularDualPlural
Nominativemūṣīkakarṇī mūṣīkakarṇyau mūṣīkakarṇyaḥ
Vocativemūṣīkakarṇi mūṣīkakarṇyau mūṣīkakarṇyaḥ
Accusativemūṣīkakarṇīm mūṣīkakarṇyau mūṣīkakarṇīḥ
Instrumentalmūṣīkakarṇyā mūṣīkakarṇībhyām mūṣīkakarṇībhiḥ
Dativemūṣīkakarṇyai mūṣīkakarṇībhyām mūṣīkakarṇībhyaḥ
Ablativemūṣīkakarṇyāḥ mūṣīkakarṇībhyām mūṣīkakarṇībhyaḥ
Genitivemūṣīkakarṇyāḥ mūṣīkakarṇyoḥ mūṣīkakarṇīnām
Locativemūṣīkakarṇyām mūṣīkakarṇyoḥ mūṣīkakarṇīṣu

Compound mūṣīkakarṇi - mūṣīkakarṇī -

Adverb -mūṣīkakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria