Declension table of mūṣī

Deva

FeminineSingularDualPlural
Nominativemūṣī mūṣyau mūṣyaḥ
Vocativemūṣi mūṣyau mūṣyaḥ
Accusativemūṣīm mūṣyau mūṣīḥ
Instrumentalmūṣyā mūṣībhyām mūṣībhiḥ
Dativemūṣyai mūṣībhyām mūṣībhyaḥ
Ablativemūṣyāḥ mūṣībhyām mūṣībhyaḥ
Genitivemūṣyāḥ mūṣyoḥ mūṣīṇām
Locativemūṣyām mūṣyoḥ mūṣīṣu

Compound mūṣi - mūṣī -

Adverb -mūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria