Declension table of ?mūṣavāhanā

Deva

FeminineSingularDualPlural
Nominativemūṣavāhanā mūṣavāhane mūṣavāhanāḥ
Vocativemūṣavāhane mūṣavāhane mūṣavāhanāḥ
Accusativemūṣavāhanām mūṣavāhane mūṣavāhanāḥ
Instrumentalmūṣavāhanayā mūṣavāhanābhyām mūṣavāhanābhiḥ
Dativemūṣavāhanāyai mūṣavāhanābhyām mūṣavāhanābhyaḥ
Ablativemūṣavāhanāyāḥ mūṣavāhanābhyām mūṣavāhanābhyaḥ
Genitivemūṣavāhanāyāḥ mūṣavāhanayoḥ mūṣavāhanānām
Locativemūṣavāhanāyām mūṣavāhanayoḥ mūṣavāhanāsu

Adverb -mūṣavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria