Declension table of ?mūṣakāda

Deva

MasculineSingularDualPlural
Nominativemūṣakādaḥ mūṣakādau mūṣakādāḥ
Vocativemūṣakāda mūṣakādau mūṣakādāḥ
Accusativemūṣakādam mūṣakādau mūṣakādān
Instrumentalmūṣakādena mūṣakādābhyām mūṣakādaiḥ mūṣakādebhiḥ
Dativemūṣakādāya mūṣakādābhyām mūṣakādebhyaḥ
Ablativemūṣakādāt mūṣakādābhyām mūṣakādebhyaḥ
Genitivemūṣakādasya mūṣakādayoḥ mūṣakādānām
Locativemūṣakāde mūṣakādayoḥ mūṣakādeṣu

Compound mūṣakāda -

Adverb -mūṣakādam -mūṣakādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria