Declension table of ?mūṣātuttha

Deva

NeuterSingularDualPlural
Nominativemūṣātuttham mūṣātutthe mūṣātutthāni
Vocativemūṣātuttha mūṣātutthe mūṣātutthāni
Accusativemūṣātuttham mūṣātutthe mūṣātutthāni
Instrumentalmūṣātutthena mūṣātutthābhyām mūṣātutthaiḥ
Dativemūṣātutthāya mūṣātutthābhyām mūṣātutthebhyaḥ
Ablativemūṣātutthāt mūṣātutthābhyām mūṣātutthebhyaḥ
Genitivemūṣātutthasya mūṣātutthayoḥ mūṣātutthānām
Locativemūṣātutthe mūṣātutthayoḥ mūṣātuttheṣu

Compound mūṣātuttha -

Adverb -mūṣātuttham -mūṣātutthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria