Declension table of ?mūṣākarṇī

Deva

FeminineSingularDualPlural
Nominativemūṣākarṇī mūṣākarṇyau mūṣākarṇyaḥ
Vocativemūṣākarṇi mūṣākarṇyau mūṣākarṇyaḥ
Accusativemūṣākarṇīm mūṣākarṇyau mūṣākarṇīḥ
Instrumentalmūṣākarṇyā mūṣākarṇībhyām mūṣākarṇībhiḥ
Dativemūṣākarṇyai mūṣākarṇībhyām mūṣākarṇībhyaḥ
Ablativemūṣākarṇyāḥ mūṣākarṇībhyām mūṣākarṇībhyaḥ
Genitivemūṣākarṇyāḥ mūṣākarṇyoḥ mūṣākarṇīnām
Locativemūṣākarṇyām mūṣākarṇyoḥ mūṣākarṇīṣu

Compound mūṣākarṇi - mūṣākarṇī -

Adverb -mūṣākarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria