Declension table of mūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemūṣaṇam mūṣaṇe mūṣaṇāni
Vocativemūṣaṇa mūṣaṇe mūṣaṇāni
Accusativemūṣaṇam mūṣaṇe mūṣaṇāni
Instrumentalmūṣaṇena mūṣaṇābhyām mūṣaṇaiḥ
Dativemūṣaṇāya mūṣaṇābhyām mūṣaṇebhyaḥ
Ablativemūṣaṇāt mūṣaṇābhyām mūṣaṇebhyaḥ
Genitivemūṣaṇasya mūṣaṇayoḥ mūṣaṇānām
Locativemūṣaṇe mūṣaṇayoḥ mūṣaṇeṣu

Compound mūṣaṇa -

Adverb -mūṣaṇam -mūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria