Declension table of ?mūḍheśvara

Deva

MasculineSingularDualPlural
Nominativemūḍheśvaraḥ mūḍheśvarau mūḍheśvarāḥ
Vocativemūḍheśvara mūḍheśvarau mūḍheśvarāḥ
Accusativemūḍheśvaram mūḍheśvarau mūḍheśvarān
Instrumentalmūḍheśvareṇa mūḍheśvarābhyām mūḍheśvaraiḥ mūḍheśvarebhiḥ
Dativemūḍheśvarāya mūḍheśvarābhyām mūḍheśvarebhyaḥ
Ablativemūḍheśvarāt mūḍheśvarābhyām mūḍheśvarebhyaḥ
Genitivemūḍheśvarasya mūḍheśvarayoḥ mūḍheśvarāṇām
Locativemūḍheśvare mūḍheśvarayoḥ mūḍheśvareṣu

Compound mūḍheśvara -

Adverb -mūḍheśvaram -mūḍheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria