Declension table of ?mūḍhasattvā

Deva

FeminineSingularDualPlural
Nominativemūḍhasattvā mūḍhasattve mūḍhasattvāḥ
Vocativemūḍhasattve mūḍhasattve mūḍhasattvāḥ
Accusativemūḍhasattvām mūḍhasattve mūḍhasattvāḥ
Instrumentalmūḍhasattvayā mūḍhasattvābhyām mūḍhasattvābhiḥ
Dativemūḍhasattvāyai mūḍhasattvābhyām mūḍhasattvābhyaḥ
Ablativemūḍhasattvāyāḥ mūḍhasattvābhyām mūḍhasattvābhyaḥ
Genitivemūḍhasattvāyāḥ mūḍhasattvayoḥ mūḍhasattvānām
Locativemūḍhasattvāyām mūḍhasattvayoḥ mūḍhasattvāsu

Adverb -mūḍhasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria