Declension table of ?mūḍhasattva

Deva

MasculineSingularDualPlural
Nominativemūḍhasattvaḥ mūḍhasattvau mūḍhasattvāḥ
Vocativemūḍhasattva mūḍhasattvau mūḍhasattvāḥ
Accusativemūḍhasattvam mūḍhasattvau mūḍhasattvān
Instrumentalmūḍhasattvena mūḍhasattvābhyām mūḍhasattvaiḥ mūḍhasattvebhiḥ
Dativemūḍhasattvāya mūḍhasattvābhyām mūḍhasattvebhyaḥ
Ablativemūḍhasattvāt mūḍhasattvābhyām mūḍhasattvebhyaḥ
Genitivemūḍhasattvasya mūḍhasattvayoḥ mūḍhasattvānām
Locativemūḍhasattve mūḍhasattvayoḥ mūḍhasattveṣu

Compound mūḍhasattva -

Adverb -mūḍhasattvam -mūḍhasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria