Declension table of ?mūḍharatha

Deva

MasculineSingularDualPlural
Nominativemūḍharathaḥ mūḍharathau mūḍharathāḥ
Vocativemūḍharatha mūḍharathau mūḍharathāḥ
Accusativemūḍharatham mūḍharathau mūḍharathān
Instrumentalmūḍharathena mūḍharathābhyām mūḍharathaiḥ mūḍharathebhiḥ
Dativemūḍharathāya mūḍharathābhyām mūḍharathebhyaḥ
Ablativemūḍharathāt mūḍharathābhyām mūḍharathebhyaḥ
Genitivemūḍharathasya mūḍharathayoḥ mūḍharathānām
Locativemūḍharathe mūḍharathayoḥ mūḍharatheṣu

Compound mūḍharatha -

Adverb -mūḍharatham -mūḍharathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria