Declension table of ?mūḍhamati_ā

Deva

FeminineSingularDualPlural
Nominativemūḍhamati_ā mūḍhamati_e mūḍhamati_āḥ
Vocativemūḍhamati_e mūḍhamati_e mūḍhamati_āḥ
Accusativemūḍhamati_ām mūḍhamati_e mūḍhamati_āḥ
Instrumentalmūḍhamati_ayā mūḍhamati_ābhyām mūḍhamati_ābhiḥ
Dativemūḍhamati_āyai mūḍhamati_ābhyām mūḍhamati_ābhyaḥ
Ablativemūḍhamati_āyāḥ mūḍhamati_ābhyām mūḍhamati_ābhyaḥ
Genitivemūḍhamati_āyāḥ mūḍhamati_ayoḥ mūḍhamati_ānām
Locativemūḍhamati_āyām mūḍhamati_ayoḥ mūḍhamati_āsu

Adverb -mūḍhamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria