Declension table of mūḍhamati

Deva

NeuterSingularDualPlural
Nominativemūḍhamati mūḍhamatinī mūḍhamatīni
Vocativemūḍhamati mūḍhamatinī mūḍhamatīni
Accusativemūḍhamati mūḍhamatinī mūḍhamatīni
Instrumentalmūḍhamatinā mūḍhamatibhyām mūḍhamatibhiḥ
Dativemūḍhamatine mūḍhamatibhyām mūḍhamatibhyaḥ
Ablativemūḍhamatinaḥ mūḍhamatibhyām mūḍhamatibhyaḥ
Genitivemūḍhamatinaḥ mūḍhamatinoḥ mūḍhamatīnām
Locativemūḍhamatini mūḍhamatinoḥ mūḍhamatiṣu

Compound mūḍhamati -

Adverb -mūḍhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria