Declension table of ?mūḍhamanasā

Deva

FeminineSingularDualPlural
Nominativemūḍhamanasā mūḍhamanase mūḍhamanasāḥ
Vocativemūḍhamanase mūḍhamanase mūḍhamanasāḥ
Accusativemūḍhamanasām mūḍhamanase mūḍhamanasāḥ
Instrumentalmūḍhamanasayā mūḍhamanasābhyām mūḍhamanasābhiḥ
Dativemūḍhamanasāyai mūḍhamanasābhyām mūḍhamanasābhyaḥ
Ablativemūḍhamanasāyāḥ mūḍhamanasābhyām mūḍhamanasābhyaḥ
Genitivemūḍhamanasāyāḥ mūḍhamanasayoḥ mūḍhamanasānām
Locativemūḍhamanasāyām mūḍhamanasayoḥ mūḍhamanasāsu

Adverb -mūḍhamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria