Declension table of ?mūḍhadhī_ā

Deva

FeminineSingularDualPlural
Nominativemūḍhadhī_ā mūḍhadhī_e mūḍhadhī_āḥ
Vocativemūḍhadhī_e mūḍhadhī_e mūḍhadhī_āḥ
Accusativemūḍhadhī_ām mūḍhadhī_e mūḍhadhī_āḥ
Instrumentalmūḍhadhī_ayā mūḍhadhī_ābhyām mūḍhadhī_ābhiḥ
Dativemūḍhadhī_āyai mūḍhadhī_ābhyām mūḍhadhī_ābhyaḥ
Ablativemūḍhadhī_āyāḥ mūḍhadhī_ābhyām mūḍhadhī_ābhyaḥ
Genitivemūḍhadhī_āyāḥ mūḍhadhī_ayoḥ mūḍhadhī_ānām
Locativemūḍhadhī_āyām mūḍhadhī_ayoḥ mūḍhadhī_āsu

Adverb -mūḍhadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria