Declension table of ?mūḍhacetanā

Deva

FeminineSingularDualPlural
Nominativemūḍhacetanā mūḍhacetane mūḍhacetanāḥ
Vocativemūḍhacetane mūḍhacetane mūḍhacetanāḥ
Accusativemūḍhacetanām mūḍhacetane mūḍhacetanāḥ
Instrumentalmūḍhacetanayā mūḍhacetanābhyām mūḍhacetanābhiḥ
Dativemūḍhacetanāyai mūḍhacetanābhyām mūḍhacetanābhyaḥ
Ablativemūḍhacetanāyāḥ mūḍhacetanābhyām mūḍhacetanābhyaḥ
Genitivemūḍhacetanāyāḥ mūḍhacetanayoḥ mūḍhacetanānām
Locativemūḍhacetanāyām mūḍhacetanayoḥ mūḍhacetanāsu

Adverb -mūḍhacetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria