Declension table of ?mūḍhacetana

Deva

NeuterSingularDualPlural
Nominativemūḍhacetanam mūḍhacetane mūḍhacetanāni
Vocativemūḍhacetana mūḍhacetane mūḍhacetanāni
Accusativemūḍhacetanam mūḍhacetane mūḍhacetanāni
Instrumentalmūḍhacetanena mūḍhacetanābhyām mūḍhacetanaiḥ
Dativemūḍhacetanāya mūḍhacetanābhyām mūḍhacetanebhyaḥ
Ablativemūḍhacetanāt mūḍhacetanābhyām mūḍhacetanebhyaḥ
Genitivemūḍhacetanasya mūḍhacetanayoḥ mūḍhacetanānām
Locativemūḍhacetane mūḍhacetanayoḥ mūḍhacetaneṣu

Compound mūḍhacetana -

Adverb -mūḍhacetanam -mūḍhacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria