Declension table of ?mūḍhacakṣurgadacchetṛ

Deva

MasculineSingularDualPlural
Nominativemūḍhacakṣurgadacchetā mūḍhacakṣurgadacchetārau mūḍhacakṣurgadacchetāraḥ
Vocativemūḍhacakṣurgadacchetaḥ mūḍhacakṣurgadacchetārau mūḍhacakṣurgadacchetāraḥ
Accusativemūḍhacakṣurgadacchetāram mūḍhacakṣurgadacchetārau mūḍhacakṣurgadacchetṝn
Instrumentalmūḍhacakṣurgadacchetrā mūḍhacakṣurgadacchetṛbhyām mūḍhacakṣurgadacchetṛbhiḥ
Dativemūḍhacakṣurgadacchetre mūḍhacakṣurgadacchetṛbhyām mūḍhacakṣurgadacchetṛbhyaḥ
Ablativemūḍhacakṣurgadacchetuḥ mūḍhacakṣurgadacchetṛbhyām mūḍhacakṣurgadacchetṛbhyaḥ
Genitivemūḍhacakṣurgadacchetuḥ mūḍhacakṣurgadacchetroḥ mūḍhacakṣurgadacchetṝṇām
Locativemūḍhacakṣurgadacchetari mūḍhacakṣurgadacchetroḥ mūḍhacakṣurgadacchetṛṣu

Compound mūḍhacakṣurgadacchetṛ -

Adverb -mūḍhacakṣurgadacchetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria