Declension table of ?mūḍhabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativemūḍhabuddhi_ā mūḍhabuddhi_e mūḍhabuddhi_āḥ
Vocativemūḍhabuddhi_e mūḍhabuddhi_e mūḍhabuddhi_āḥ
Accusativemūḍhabuddhi_ām mūḍhabuddhi_e mūḍhabuddhi_āḥ
Instrumentalmūḍhabuddhi_ayā mūḍhabuddhi_ābhyām mūḍhabuddhi_ābhiḥ
Dativemūḍhabuddhi_āyai mūḍhabuddhi_ābhyām mūḍhabuddhi_ābhyaḥ
Ablativemūḍhabuddhi_āyāḥ mūḍhabuddhi_ābhyām mūḍhabuddhi_ābhyaḥ
Genitivemūḍhabuddhi_āyāḥ mūḍhabuddhi_ayoḥ mūḍhabuddhi_ānām
Locativemūḍhabuddhi_āyām mūḍhabuddhi_ayoḥ mūḍhabuddhi_āsu

Adverb -mūḍhabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria