Declension table of ?mūḍhabuddhi

Deva

MasculineSingularDualPlural
Nominativemūḍhabuddhiḥ mūḍhabuddhī mūḍhabuddhayaḥ
Vocativemūḍhabuddhe mūḍhabuddhī mūḍhabuddhayaḥ
Accusativemūḍhabuddhim mūḍhabuddhī mūḍhabuddhīn
Instrumentalmūḍhabuddhinā mūḍhabuddhibhyām mūḍhabuddhibhiḥ
Dativemūḍhabuddhaye mūḍhabuddhibhyām mūḍhabuddhibhyaḥ
Ablativemūḍhabuddheḥ mūḍhabuddhibhyām mūḍhabuddhibhyaḥ
Genitivemūḍhabuddheḥ mūḍhabuddhyoḥ mūḍhabuddhīnām
Locativemūḍhabuddhau mūḍhabuddhyoḥ mūḍhabuddhiṣu

Compound mūḍhabuddhi -

Adverb -mūḍhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria