Declension table of ?mūḍhātman

Deva

MasculineSingularDualPlural
Nominativemūḍhātmā mūḍhātmānau mūḍhātmānaḥ
Vocativemūḍhātman mūḍhātmānau mūḍhātmānaḥ
Accusativemūḍhātmānam mūḍhātmānau mūḍhātmanaḥ
Instrumentalmūḍhātmanā mūḍhātmabhyām mūḍhātmabhiḥ
Dativemūḍhātmane mūḍhātmabhyām mūḍhātmabhyaḥ
Ablativemūḍhātmanaḥ mūḍhātmabhyām mūḍhātmabhyaḥ
Genitivemūḍhātmanaḥ mūḍhātmanoḥ mūḍhātmanām
Locativemūḍhātmani mūḍhātmanoḥ mūḍhātmasu

Compound mūḍhātma -

Adverb -mūḍhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria