Declension table of mūḍha

Deva

MasculineSingularDualPlural
Nominativemūḍhaḥ mūḍhau mūḍhāḥ
Vocativemūḍha mūḍhau mūḍhāḥ
Accusativemūḍham mūḍhau mūḍhān
Instrumentalmūḍhena mūḍhābhyām mūḍhaiḥ mūḍhebhiḥ
Dativemūḍhāya mūḍhābhyām mūḍhebhyaḥ
Ablativemūḍhāt mūḍhābhyām mūḍhebhyaḥ
Genitivemūḍhasya mūḍhayoḥ mūḍhānām
Locativemūḍhe mūḍhayoḥ mūḍheṣu

Compound mūḍha -

Adverb -mūḍham -mūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria