Declension table of ?mūḍaka

Deva

MasculineSingularDualPlural
Nominativemūḍakaḥ mūḍakau mūḍakāḥ
Vocativemūḍaka mūḍakau mūḍakāḥ
Accusativemūḍakam mūḍakau mūḍakān
Instrumentalmūḍakena mūḍakābhyām mūḍakaiḥ mūḍakebhiḥ
Dativemūḍakāya mūḍakābhyām mūḍakebhyaḥ
Ablativemūḍakāt mūḍakābhyām mūḍakebhyaḥ
Genitivemūḍakasya mūḍakayoḥ mūḍakānām
Locativemūḍake mūḍakayoḥ mūḍakeṣu

Compound mūḍaka -

Adverb -mūḍakam -mūḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria