Declension table of ?mutava

Deva

MasculineSingularDualPlural
Nominativemutavaḥ mutavau mutavāḥ
Vocativemutava mutavau mutavāḥ
Accusativemutavam mutavau mutavān
Instrumentalmutavena mutavābhyām mutavaiḥ mutavebhiḥ
Dativemutavāya mutavābhyām mutavebhyaḥ
Ablativemutavāt mutavābhyām mutavebhyaḥ
Genitivemutavasya mutavayoḥ mutavānām
Locativemutave mutavayoḥ mutaveṣu

Compound mutava -

Adverb -mutavam -mutavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria