Declension table of ?musalīyā

Deva

FeminineSingularDualPlural
Nominativemusalīyā musalīye musalīyāḥ
Vocativemusalīye musalīye musalīyāḥ
Accusativemusalīyām musalīye musalīyāḥ
Instrumentalmusalīyayā musalīyābhyām musalīyābhiḥ
Dativemusalīyāyai musalīyābhyām musalīyābhyaḥ
Ablativemusalīyāyāḥ musalīyābhyām musalīyābhyaḥ
Genitivemusalīyāyāḥ musalīyayoḥ musalīyānām
Locativemusalīyāyām musalīyayoḥ musalīyāsu

Adverb -musalīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria