Declension table of ?murutāṇadeśa

Deva

MasculineSingularDualPlural
Nominativemurutāṇadeśaḥ murutāṇadeśau murutāṇadeśāḥ
Vocativemurutāṇadeśa murutāṇadeśau murutāṇadeśāḥ
Accusativemurutāṇadeśam murutāṇadeśau murutāṇadeśān
Instrumentalmurutāṇadeśena murutāṇadeśābhyām murutāṇadeśaiḥ murutāṇadeśebhiḥ
Dativemurutāṇadeśāya murutāṇadeśābhyām murutāṇadeśebhyaḥ
Ablativemurutāṇadeśāt murutāṇadeśābhyām murutāṇadeśebhyaḥ
Genitivemurutāṇadeśasya murutāṇadeśayoḥ murutāṇadeśānām
Locativemurutāṇadeśe murutāṇadeśayoḥ murutāṇadeśeṣu

Compound murutāṇadeśa -

Adverb -murutāṇadeśam -murutāṇadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria