Declension table of ?muruṇḍaka

Deva

MasculineSingularDualPlural
Nominativemuruṇḍakaḥ muruṇḍakau muruṇḍakāḥ
Vocativemuruṇḍaka muruṇḍakau muruṇḍakāḥ
Accusativemuruṇḍakam muruṇḍakau muruṇḍakān
Instrumentalmuruṇḍakena muruṇḍakābhyām muruṇḍakaiḥ muruṇḍakebhiḥ
Dativemuruṇḍakāya muruṇḍakābhyām muruṇḍakebhyaḥ
Ablativemuruṇḍakāt muruṇḍakābhyām muruṇḍakebhyaḥ
Genitivemuruṇḍakasya muruṇḍakayoḥ muruṇḍakānām
Locativemuruṇḍake muruṇḍakayoḥ muruṇḍakeṣu

Compound muruṇḍaka -

Adverb -muruṇḍakam -muruṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria