Declension table of ?muruṇḍa

Deva

MasculineSingularDualPlural
Nominativemuruṇḍaḥ muruṇḍau muruṇḍāḥ
Vocativemuruṇḍa muruṇḍau muruṇḍāḥ
Accusativemuruṇḍam muruṇḍau muruṇḍān
Instrumentalmuruṇḍena muruṇḍābhyām muruṇḍaiḥ muruṇḍebhiḥ
Dativemuruṇḍāya muruṇḍābhyām muruṇḍebhyaḥ
Ablativemuruṇḍāt muruṇḍābhyām muruṇḍebhyaḥ
Genitivemuruṇḍasya muruṇḍayoḥ muruṇḍānām
Locativemuruṇḍe muruṇḍayoḥ muruṇḍeṣu

Compound muruṇḍa -

Adverb -muruṇḍam -muruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria