Declension table of ?murbhiṇī

Deva

FeminineSingularDualPlural
Nominativemurbhiṇī murbhiṇyau murbhiṇyaḥ
Vocativemurbhiṇi murbhiṇyau murbhiṇyaḥ
Accusativemurbhiṇīm murbhiṇyau murbhiṇīḥ
Instrumentalmurbhiṇyā murbhiṇībhyām murbhiṇībhiḥ
Dativemurbhiṇyai murbhiṇībhyām murbhiṇībhyaḥ
Ablativemurbhiṇyāḥ murbhiṇībhyām murbhiṇībhyaḥ
Genitivemurbhiṇyāḥ murbhiṇyoḥ murbhiṇīnām
Locativemurbhiṇyām murbhiṇyoḥ murbhiṇīṣu

Compound murbhiṇi - murbhiṇī -

Adverb -murbhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria