Declension table of ?muramardana

Deva

MasculineSingularDualPlural
Nominativemuramardanaḥ muramardanau muramardanāḥ
Vocativemuramardana muramardanau muramardanāḥ
Accusativemuramardanam muramardanau muramardanān
Instrumentalmuramardanena muramardanābhyām muramardanaiḥ muramardanebhiḥ
Dativemuramardanāya muramardanābhyām muramardanebhyaḥ
Ablativemuramardanāt muramardanābhyām muramardanebhyaḥ
Genitivemuramardanasya muramardanayoḥ muramardanānām
Locativemuramardane muramardanayoḥ muramardaneṣu

Compound muramardana -

Adverb -muramardanam -muramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria