Declension table of ?munnabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemunnabhaṭṭaḥ munnabhaṭṭau munnabhaṭṭāḥ
Vocativemunnabhaṭṭa munnabhaṭṭau munnabhaṭṭāḥ
Accusativemunnabhaṭṭam munnabhaṭṭau munnabhaṭṭān
Instrumentalmunnabhaṭṭena munnabhaṭṭābhyām munnabhaṭṭaiḥ munnabhaṭṭebhiḥ
Dativemunnabhaṭṭāya munnabhaṭṭābhyām munnabhaṭṭebhyaḥ
Ablativemunnabhaṭṭāt munnabhaṭṭābhyām munnabhaṭṭebhyaḥ
Genitivemunnabhaṭṭasya munnabhaṭṭayoḥ munnabhaṭṭānām
Locativemunnabhaṭṭe munnabhaṭṭayoḥ munnabhaṭṭeṣu

Compound munnabhaṭṭa -

Adverb -munnabhaṭṭam -munnabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria