Declension table of ?muniśāvaka

Deva

MasculineSingularDualPlural
Nominativemuniśāvakaḥ muniśāvakau muniśāvakāḥ
Vocativemuniśāvaka muniśāvakau muniśāvakāḥ
Accusativemuniśāvakam muniśāvakau muniśāvakān
Instrumentalmuniśāvakena muniśāvakābhyām muniśāvakaiḥ muniśāvakebhiḥ
Dativemuniśāvakāya muniśāvakābhyām muniśāvakebhyaḥ
Ablativemuniśāvakāt muniśāvakābhyām muniśāvakebhyaḥ
Genitivemuniśāvakasya muniśāvakayoḥ muniśāvakānām
Locativemuniśāvake muniśāvakayoḥ muniśāvakeṣu

Compound muniśāvaka -

Adverb -muniśāvakam -muniśāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria