Declension table of ?munivana

Deva

NeuterSingularDualPlural
Nominativemunivanam munivane munivanāni
Vocativemunivana munivane munivanāni
Accusativemunivanam munivane munivanāni
Instrumentalmunivanena munivanābhyām munivanaiḥ
Dativemunivanāya munivanābhyām munivanebhyaḥ
Ablativemunivanāt munivanābhyām munivanebhyaḥ
Genitivemunivanasya munivanayoḥ munivanānām
Locativemunivane munivanayoḥ munivaneṣu

Compound munivana -

Adverb -munivanam -munivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria